Evade Sanskrit Meaning
अपसच्, निह्नु, पराहा, परिहृ, प्रवृज्, प्रोज्झ्
Definition
कस्यचन कार्यस्य उत्तरकालं यावत् विसर्जनानुकूलः व्यापारः।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
कम्पनप्रेरणानुकूलः व्यापारः।
व्याधिविपत्त्यादिषु हाननिवारणानुकूलव्यापारः।
वर्जनानुकूलः व्यापारः।
चेतसः अप्रमत्तानुकूलः व्यापारः।
बन्धनात् वियोगानुकूलः व्यापारः।
रक्षणस्य क्रिया ।
Example
अध्यक्षः दिनचतुष्टयं यावत् सभां विलम्बते।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
श्यामः फलं छेत्तुं वृक्षं धूनोति।
क्षये मरणासन्नत्वे सत्यपि रोहितः आत्मानम् अत्रायत।
अहं दुर्जनसङ्गतिं परिहरामि।
अहं भवद्भ्यः प्रत्यादेशं ददामि यत् भवान् चेत
Vacate in SanskritFace in SanskritAttack in SanskritVesture in SanskritSick in SanskritMobility in SanskritKitchen Stove in SanskritCloseness in SanskritEsteem in SanskritTalebearer in SanskritUncommon in SanskritBow in SanskritNervous System in SanskritGrape in SanskritVisible Radiation in SanskritTaro Root in SanskritDisregard in SanskritComplainant in SanskritArticle Of Clothing in SanskritCardamom in Sanskrit