Evaporation Sanskrit Meaning
परिशोषः, बाष्पीभवनम्
Definition
तप्ततोयात् उन्नमितानि धूमिकासदृशानि जलकणानि ।
कस्यापि वस्तुनः कयाचित् प्रक्रियया बाष्पस्य रूपे परिवर्तनम्।
निस्तोयभवनस्य क्रिया अथवा जलस्य अभावः।
Example
जेम्सवाट महोदयेन बाष्पस्य शक्तिः ज्ञाता।
ग्रीष्मकाले जलस्य बाष्पीभवनं सहजतया भवति।
पुनः पुनः मलवेगः वमनम् आदिभ्यां शरीरे परिशोषः जायते।
Pair Of Scissors in SanskritBrainsick in SanskritConsole in SanskritAnil in SanskritSiddhartha in SanskritCall For in SanskritFellow Feeling in SanskritDeodar Cedar in SanskritIslam in SanskritWoman in SanskritGuiltless in SanskritHonorable in SanskritSunstroke in SanskritWrite in SanskritDaybreak in SanskritAforementioned in SanskritSqueeze in SanskritNoose in SanskritExpatiate in SanskritSquare in Sanskrit