Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Even Sanskrit Meaning

दिनान्तम्, दिवसात्ययम्, द्विजमैत्रौ, निशादि, पितृप्रसूः, ब्रह्मभूतिः, विकालः, सन्धा, सन्धिकालः, सन्ध्यासमयः, सायः, सायम्, सायाह्नः

Definition

समापनस्य क्रिया।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
स्थिरस्य अवस्था भावो वा।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
समान इव दृश्यते असौ।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
क्षणे क्षणे।
सम्यक् ध्यायत्यस्यामिति।
कस्यापि प्रदेशस्य वस्तुनः वा विस्तारस्य अन्तिमा रेखा।
द्वयोः युगयोः सन्ध

Example

महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
ध्रुवो मृत्युः जीवितस्य।
भवान् मम पितुः तुल्यः।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
सर्वैः सदा सत्यम् एव वक्तव्यम्।
सः प्रतिदिने सन्ध्याम् उपास्ते। / ""सन्ध्या उपासिता येन