Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Event Sanskrit Meaning

प्रभावः

Definition

सः पदार्थः येन वस्तु रज्यते।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
क्षयानुकूलः व्यापारः।
वस्तुनः उपयोजनक्रिया।
यः मलहीनः दोषरहितो वा।
वस्तुनः व्यावर्तकः धर्मः।
सुगन्धिद्रव्यम्।
दु

Example

मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
अर्चनार्थे सः कर्पुरं ज्वालयति।
दुर्व्यसनात् रक