Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eventide Sanskrit Meaning

दिनान्तम्, दिवसात्ययम्, द्विजमैत्रौ, निशादि, पितृप्रसूः, ब्रह्मभूतिः, विकालः, सन्धा, सन्धिकालः, सन्ध्यासमयः, सायः, सायम्, सायाह्नः

Definition

समापनस्य क्रिया।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
स्थिरस्य अवस्था भावो वा।
सम्यक् ध्यायत्यस्यामिति।

कस्यापि प्रदेशस्य वस्तुनः वा विस्तारस्य अन्तिमा रेखा।
द्वयोः युगयोः सन्धिकालः।
अन्तिमः कालः।

Example

महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
ध्रुवो मृत्युः जीवितस्य।
सः प्रतिदिने सन्ध्याम् उपास्ते। / ""सन्ध्या उपासिता येन विष्णुस्तेन उपासितः""[श क]

भारतदेशस्य सीम्नि सैनिकाः सन्ति।
सः युगसन्धौ जातः।
सः मुगलसाम्राज्यस्य अन्तकालः आसीत्।