Ever Sanskrit Meaning
अहर्निशम्, आप्रदिवम्, काले, नित्यम्, प्रतिक्षणम्, प्रत्यहम्, प्रदिवः, शश्वत्, सदम्, सदा, सनात्, सर्वकालम्, सर्वदा, सर्वशः
Definition
यः नश्वरः नास्ति।
यस्य सीमा नास्ति।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
कस्मिन्नपि काले।
कस्मिन्नपि प्रसङ्गे।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
क्षणे क्षणे।
प्रमाणे अतितराम्।
समाने अन्तरे ।
प्रतियोगितायां समानायाः गुणसङ्ख्यायाः स्थितिः ।
Example
आत्मा अमरः अस्ति।
भवान् मम पितुः तुल्यः।
जीवने अयोग्यं कार्यं न कदापि कर्तव्यम्।
काले भवतः कार्यं करोमि।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
सः प्रतिदिनं पूजयति।
सर्वैः सदा सत्यम् एव वक्तव्यम्।
अहम् इयन्तम् आहारं भ
Menses in SanskritCultivated Carrot in SanskritMass in SanskritLucidity in SanskritLooking At in SanskritPap in SanskritVeil in SanskritInsularism in SanskritCover in SanskritSocialistic in SanskritUnendurable in SanskritNecessity in SanskritRhus Radicans in SanskritSoaked in SanskritPlight in SanskritCommunicable in SanskritFinal Result in SanskritBound in SanskritLook in SanskritBeing in Sanskrit