Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Everlasting Sanskrit Meaning

अखिलः, अखिलम्, अखिला, अनादि, पुर्णा, पूर्णः, पूर्णम्, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यद् शेषरहितम्।
यस्य सीमा नास्ति।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
निश्चययुक्तः।
यस्य आदिः नास्ति।
यः खण्डितः नास्ति।
यः अतीव सम्यक् अस्ति।
पूर्णं याव

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मम कार्यं समाप्तम् ।
ईश्वरः शाश्वतः अस्ति। /मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत् क्रौञ्चमिथुनाद् एकमवधीः काममोहितम्।
महेशः सकलः मूर्खः। / सम्पूर्णः