Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Every Sanskrit Meaning

प्रत्येक

Definition

गणिते विभाजिका सङ्ख्या।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
द्वारपिधानार्थे उपयुक्तं शृङ्खलासदृशम् उपकरणम्।
बहुषु एकः।
धातोः अन्योन्येषु संयुक्तानां कुण्डलानां माला।
पर्वतविशेषः।
मालिनः राक्षसस्य चतुर्षु पुत्रेषु अन्यतमः।
मालिनाम्नः राक्षसस्य चतुर्षु पुत्रेषु अन्यतमः।

Example

अर्धे एकस्य द्वौ भाजकौ।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
रात्रौ शयनकाले अहं द्वारस्य अर्गलया पिधानं करोमि।
प्रत्येकः पुरुषः परीक्ष्यते।
पशुः रज्वा वा शृङ्खलया वा बध्यते।
तृणकुङ्कुमस्य गन्धः स्थलपद्मसदृशः अस्ति।
हरस्य वर्णनं पुराणेषु अस्ति।