Evident Sanskrit Meaning
अवेक्षणीय, आलोकनीय, दर्शनीय, दृश्य, प्रेक्षणीय
Definition
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
कस्यापि पुरतः।
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् प्रत्यक्षम्।
चिन्तनयोग्यम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
रूपकादिभ्यः दृक्पातविषयरचना।
यः आकारयुक्तः।
यस्य ज्ञानं नेत्रेण जायते।
निर्धारित-समयोपरान्तम्।
यत् उद्दिश्य कार्यस
Example
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः।
एतद् चिन्तनीयं प्रकरणम्।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
रूपकस्य अन्त
Rump in SanskritHatred in SanskritUndertake in SanskritHinge in SanskritSluggish in SanskritGoing in SanskritVarlet in SanskritCalabash in SanskritInsularity in SanskritRuiner in SanskritWeaving in SanskritExculpate in SanskritTamarind in SanskritSure Enough in SanskritCarpenter in SanskritNectar in SanskritOpposer in SanskritMeager in SanskritMalevolent in SanskritLearn in Sanskrit