Evil Sanskrit Meaning
अकल्याणकारिन्, अनभीष्ट, अनिष्टकर, अनीति, अनैतिकता, अशुभ, अशुभकारिन्, असज्जनता, असाधुता, अहितकर, अहितकारिन्, कुसृतिः, दुर्जनता, दुष्टता, दौरात्म्यम्, दौर्जन्यम्, दौर्हदयम्
Definition
यद् शुभं नास्ति।
अन्यैः सह बलपूर्वकः कृतः अनुचितः व्यवहारः।
यः प्रवीणः नास्ति।
अशिष्टस्य अवस्था भावो वा।
दुर्जनस्य भावः।
कर्णस्य मलम्।
येन अपायो जायते।
निकृष्टस्य अवस्था भावो वा।
अनृजुप्रकृतेः भावः।
अनैतिकस्य भावः ।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
सः गुणः यः असाधुः।
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
आङ्ग्लशासनस्य अत्याचारेण भारतीया प्रजा पीडिता आसीत्।
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
अशिष्टतया मानवः पशुवत् आचरति।
दुर्जनतायाः रक्ष।
कर्णमलस्य आधिक्यात् कर्णरोगः उद्भवति।
अकाले कृतं भोजनं हान