Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Evil Eye Sanskrit Meaning

कुदृष्टिः

Definition

सा शक्तिः यया जीवाः पश्यन्ति।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
प्रिये मनुष्ये वस्तुनि वा कृता सा दृष्टिः यस्याः प्रभावः क्लेशजन्यः।
तद् वस्तु यद् समारोहेषु प्रदेयरूपेण प्राप्यते।
किमपि कार्यं सम्यक् भवति वा न वा इति

Example

गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
माता बालकाय कुदृष्टेः त्राणार्थे कृष्णतिलकं करोति।
जन्मदिने सः नैकान् उपहारान् प्राप्तवान्।
एतद् कार्यं रामस्य पर्यवेक्षणे प्रचलति।

अमेरीकादेशस्य दृष्टिः विश्वस्य सर्वेषु राष्ट्रेषु वर्तते ।
आरक्षकः तस्य चोर