Evildoer Sanskrit Meaning
एनस्विनी, एनस्वी, पातकर्मिणी, पातकर्मी, पातकिनी, पातकी, पापकर्ता, पापकर्त्री, पापाचारिणी, पापाचारी, पापात्मनी, पापात्मा, पापिनी, पापी, म्लेच्छः, म्लेच्छा
Definition
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
यः सदाचारादिभ्यः भ्रष्टः।
यः दुष्कर्माणि करोति।
यः पापं करोति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
दुर्गुणयुक्तः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
सम्यक्
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
पतितः व्यक्तिः समाजं रसातलं नयति।
दुष्कर्मणः भेतव्यं न दुष्कर्मिणः।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
तव अधमानि
Mayhap in SanskritChameleon in SanskritBlackness in SanskritAmple in SanskritEnjoin in SanskritStraight in SanskritClench in SanskritPressure in SanskritDuck in SanskritSwollen in SanskritGarden Egg in SanskritGravity in SanskritIcon in SanskritWork Animal in SanskritTime Interval in SanskritNaturalistic in SanskritFreeze Out in SanskritBoating in SanskritHg in SanskritTake Stock in Sanskrit