Evilness Sanskrit Meaning
असज्जनता, असाधुता, कुसृतिः, दुर्जनता, दुष्टता, दौरात्म्यम्, दौर्जन्यम्, दौर्हदयम्
Definition
अशिष्टस्य अवस्था भावो वा।
दुर्जनस्य भावः।
कर्णस्य मलम्।
निकृष्टस्य अवस्था भावो वा।
अनृजुप्रकृतेः भावः।
मूर्खस्य भावः
अधमस्य भावः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
दुष्टम् आचरणम्।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
कुटिलस्य
Example
अशिष्टतया मानवः पशुवत् आचरति।
दुर्जनतायाः रक्ष।
कर्णमलस्य आधिक्यात् कर्णरोगः उद्भवति।
तव कार्यम् एव तव निकृष्टतां दर्शयति।
कापट्येन प्राप्तं धनं न स्थिरम्।
भोः न दृष्टा मया एतादृशी मूर्खता कस्यापि।
क्षुद्रतां दूरीकृत्वा एव उन्नतिः भवति।
कबीरस्य मते असत्यवदनं
Grumble in SanskritUnrelated in SanskritFan in SanskritGet Down in SanskritHumiliated in SanskritPlasma in SanskritJest At in SanskritPush in SanskritThink in SanskritAjar in SanskritParadise in SanskritExtinct in SanskritPistil in SanskritMauritius in SanskritCompatibility in Sanskrit200 in SanskritClear in SanskritBreeze in SanskritAwaken in SanskritCommingle in Sanskrit