Evolution Sanskrit Meaning
उद्विकासः, परिणामः, संचरः
Definition
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
कलिकायाः पुष्पीभवनस्य क्रिया।
भोजनं वस्त्रं वा दत्त्वा परिपालनस्य क्रिया।
वर्धनस्य क्रिया।
क्रमशः पूर्णावस्थायाः प्राप्तिः।
विकसितस्य अवस्था भावो वा।
दोषप्रमार्जनपूर्वकः उत्कर्षानुकूलः व्यापारः।
वर्धनस्य अवस्था
Example
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
अत्याधिकात् शीतत्वात् कलिकायाः विकासः अवरुद्धः।
कृष्णस्य सम्भृतिः यशोदया कृता।
वानरस्य उद्विकासः मनुष्ये जातः।
उद्याने सर्वत्र प्रफुल्लता अस्ति।
सर्वकारः कृषिसंसाधनान् विशोधयति।
जन्मनः प्रभृति वयसः पञ्चवर्षाणि
Break Off in SanskritLight in SanskritCamel in SanskritBoast in SanskritViolent in SanskritWhammy in SanskritDry in SanskritSectionalisation in SanskritRepugnant in SanskritSouthern Hemisphere in SanskritUndesirability in SanskritLegislative Council in SanskritReturn in SanskritVery Much in SanskritMarried Man in SanskritSpin in SanskritMaterial in SanskritPrime in SanskritBeyond in SanskritMaimed in Sanskrit