Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ewe Sanskrit Meaning

उरभा, भेडा, मेठा, मेढ्रा, मेण्डा, मेण्ढा, मेषा, सम्फाला

Definition

स्त्रीत्वविशिष्टः मेषः।
एकस्थाने समागताः बहवः जनाः।
शाखोपशाखाविहीनः पत्रयुक्तः ओषधिविशेषः।
विशेष प्रकारेण संग्रथितानां केशानां विशेषा आकृतिः।
पशुविशेषः-यस्मात् ऊर्णा प्राप्स्यते।

Example

मेषा बालकं दुग्धं पाययति।
निर्वाचनसमये स्थाने स्थाने सभाः दृश्यन्ते।
देवताडस्य पत्राणि उपयुज्य बृहतीं रज्जूं निर्माति।
सा प्रतिदिनं द्वे वेणिके धारयति।