Exaggeration Sanskrit Meaning
अतिशयोक्ति-अलङ्कारः, अत्युक्तिः
Definition
दैर्घ्यं विस्तारः च।
आधिक्ययुक्तं कथनं भाषणं वा।
अलङ्कारविशेषः यत्र अतिशयेन वर्णयति।
कस्यचित् विषयस्य व्याप्तेः अवस्था भावः वा।
Example
भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
तस्य भाषणम् अत्युक्त्या युक्तम्।
आदिकालीनां कवीनां रचनाः अतिशयोक्ति-अलङ्कारेण परिपूर्णा सन्ति।
शिक्षायाः प्रसारेण एव देशस्य उन्नतिः शक्या।
Opium in SanskritHolder in SanskritGambling Casino in SanskritDriver in SanskritExtended in SanskritQuicksilver in SanskritHunter in SanskritKindness in SanskritFreeze Down in SanskritPattern in SanskritDouse in SanskritSportswoman in SanskritBank in SanskritArishth in SanskritSnap in SanskritApt in SanskritGautama Siddhartha in SanskritFormulate in SanskritPlace in SanskritFivesome in Sanskrit