Exam Sanskrit Meaning
प्रश्नावलिः
Definition
ज्ञानस्य परीक्षणार्थे प्रश्नान् पृष्ट्वा तेषां समाधानस्य तत् परीक्षणं यत् उत्तीर्णानुत्तीर्णयोः निर्णयं करोति।
केनचित् विषयेण सम्बद्धानां प्रश्नानां समूहः।
Example
रामः दशमी कक्षायाः परीक्षां पारं कर्तुं कठोरान् परिश्रमान् करोति।
अस्यां प्रश्नावल्यां वर्तमानानां सर्वेषां प्रश्नानां समाधानं मया कृतम्।
Apt in SanskritMonotheistic in SanskritBloated in SanskritDecrease in SanskritLilliputian in SanskritTalk in SanskritEven As in SanskritProrogue in SanskritHooter in SanskritVengeance in SanskritOften in SanskritWorkmate in SanskritOviparous in SanskritImitation in SanskritSubstance in SanskritIntensity Level in SanskritCome On in SanskritSpend in SanskritTatter in SanskritHatful in Sanskrit