Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Examination Sanskrit Meaning

परीक्षा, प्रश्नावलिः

Definition

ज्ञानस्य परीक्षणार्थे प्रश्नान् पृष्ट्वा तेषां समाधानस्य तत् परीक्षणं यत् उत्तीर्णानुत्तीर्णयोः निर्णयं करोति।
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
केनचित् विषयेण सम्बद्धानां प्रश्नानां समूहः।
विशेषस्य रोगस्य अस्तित्वं कारणं वा ज्ञातुं चिकित्सकेन कृता क्रिया।
विशेषतः कस्यापि रोगस्य कारणं ज्ञातुं शारीरिका

Example

रामः दशमी कक्षायाः परीक्षां पारं कर्तुं कठोरान् परिश्रमान् करोति।
अस्य विषयस्य वीक्षाम् उच्चाधिकारिणः कुर्वन्ति।
अस्यां प्रश्नावल्यां वर्तमानानां सर्वेषां प्रश्नानां समाधानं मया कृतम्।
अस्य रोगिणः परीक्षणं प्रख्यातेन चिकित्सकेन कृतम्।
मया मम रक्तस्य परीक्षा कर्तव्या।