Examination Paper Sanskrit Meaning
प्रश्नपत्रिका
Definition
लेखनार्थे चित्रणार्थे वा उपयुज्यमानं तृणलगुडादिविनिर्मितमज्जायाः पटसदृशम् अधिकरणम्।
सः लेखः यः शासनादिभिः सम्बद्धां सूचनाम् आदिशति।
नियतकाले प्रकाशितं पत्रं यस्मिन् वार्ताः सन्ति।
कर्गजस्य लिखितः अंशः।
तत् पत्रं यस्योपरि छात्राणां परिक्षार्थे प्रश्नाः लिखिताः सन्ति।
Example
तेन पत्रे मम हस्ताक्षरं कारितम्।
सम्यक् लेख्यपत्रैः मृगाङ्केन पैतृकसम्पत्त्यां स्वस्य अधिकारः प्रमाणीकृतः।
सः सायंकाले प्रकाशितं वार्तापत्रं पठति।
तेन चिटिकायां वस्तूनां सूचिः कृता।
अस्मिन् प्रश्नपत्रिकायां अष्ट प्रश्नानि सन्ति।
Out-of-date in SanskritEarn in SanskritClinch in SanskritBattleground in SanskritShudder in SanskritWork in SanskritDoorkeeper in SanskritMilitary Man in SanskritGatekeeper in SanskritHook Up With in SanskritSound in SanskritFabric in SanskritVery in SanskritIll-bred in SanskritEbon in SanskritGranary in SanskritWarm Up in SanskritPolitical Economy in SanskritHirudinean in SanskritReceived in Sanskrit