Examine Sanskrit Meaning
निरीक्ष्, परीक्ष्, विमृश्, विविच्, समीक्ष्, संलक्ष्
Definition
गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
कार्यं सम्यग्रीत्या सम्पद्यते वा न इति वीक्षणानुकूलः व्यापारः।
विषयविशेषस्य सत्यतायाः असत्यतायाः वा निर्णयनानुकूलः व्यापारः।
वैद्यकर्तृकः रुजाहेतुज्ञानतत्परिहारनिरूपणानुकूलः व्यापारः।
रुजाहेतुं ज्ञातुं शारीरिकद्रव्याणां यन्त्रस्य साहाय्येन रासायनिकपद्धत्या वा अवलोकनानुकूलः व्यापारः।
वृत्तस्
Example
तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
अस्माकं कार्यं भाषाविदः परीक्षिष्यन्ते।
वैज्ञानिकाः कृष्णविवरस्य विषये सत्यतां प्रमाणीकुर्वन्ति।
चिकित्सकः शयानं रुग्णं चिकित्सति।
चिकित्सकः प्रयोगशालायां रक्तं परीक्षते।
आरक्षकाः तथ्यान् अनुसन्दधति।
Faineant in SanskritExternal in SanskritPrize in SanskritBound in SanskritGodly in SanskritMumble in SanskritBetter-looking in SanskritChitchat in SanskritGyrate in SanskritPureness in SanskritConfabulate in SanskritTyped in SanskritRavisher in SanskritSignature in SanskritInvent in SanskritBody Waste in SanskritInsult in SanskritSpoon in SanskritPerformance in SanskritBreak Away in Sanskrit