Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Examiner Sanskrit Meaning

अनुयोक्ता, निरीक्षकः, परीक्षकः, परीक्षकम्, परीक्षका, मीमांसकः

Definition

यः रङ्गं पश्यति।
यः अवलोकयति।
यः वेश्यानां मध्यगकार्यं करोति।
यः परीक्षां करोति।
यः पश्यति।
यः परीक्ष्यते।
यः भोज्यानां पदार्थानां स्वादं स्वीकृत्य कथयति यद् स्वादं योग्यं वा न वा ।
आरक्षकेषु एकः वरिष्ठः अधिकारी ।

Example

नाट्यगृहे बहवः प्रेक्षकाः आसन्।
परीक्षकेण अवलोकनं कृत्वा दोषिजनाः दण्डिताः।
केचन प्रभर्तारः बालिकान् वेश्यान् कुर्वन्ति।
परीक्षकेण परीक्षार्थिनाम् आदेशाः दत्ताः।
क्रीडासङ्कुलं दर्शकैः जनैः पूर्णम् अस्ति।
परीक्षकः उत्तरपत्रिकां परीक्ष्यते।
प्रायः महाराजाणां पाकशालासु सम्भोजकाः भवन्ति स्