Example Sanskrit Meaning
उदाहरणम्, दृष्टांतः, निदर्शनम्
Definition
जलदर्पणादिषु दृश्यमाना कस्यापि वस्तुनः छाया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
तद् निश्चितं मानं यस्य अनुसरेण कस्यापि योग
Example
यदा देवर्षिः नारदः जले स्वस्य प्रतिबिम्बम् अपश्यत् तदा तेन मर्कटः दृष्टः।
प्रभुरामचन्द्रस्य कार्यम् आधुनिकयुगार्थे एकम् उदाहरणम् अस्ति।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
नूतनस्य यन्त्रस्य पूर्वरुप
Choke Off in SanskritSwindle in SanskritStand Up in SanskritLine in SanskritActivity in SanskritInexperience in SanskritBooze in SanskritDesigner in SanskritDrunk in SanskritExecution in SanskritMoney in SanskritService in SanskritHonorable in SanskritSudor in SanskritLargesse in SanskritGive The Sack in SanskritJocularity in SanskritThinking in SanskritSpine in SanskritYoke in Sanskrit