Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Exanimate Sanskrit Meaning

अचेतन, जड

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यस्य काये अधिकः मेदः अस्तिः।
इहलोकसम्बन्धी।
यस्माद् तेजाः निर्गतम्।
यस्य कान्तिः धूसरा।
यस्य विवाहः सम्पन्नः जातः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यः प्रबलः नास्ति।
किञ्चित् कालार्थे य

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
ऐहिकम् आनन्दं क्षणभङ्गुरम्।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
मोहनः विवाहितः अस्ति।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
सुहृदस्य मृत्योः वार्ता श्रुत्वा सः