Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Exasperated Sanskrit Meaning

उत्तेजित

Definition

यस्मिन् औष्म्यम् अस्ति।
पृथिव्याः ग्रहनश्रत्राणामन्तः स्थानम्।
भूमेः परितः लवणयुक्ता जलराशिः।
हता नष्टा वा आशा यस्य।
आवेगेन युक्तः।
अश्मजातिविशेषः, ओजयुक्तः अश्म।
यद् तापितम्।

यः ज्वलति।
त्र्यधिकम् एकम्।
फेनयुक्तम्।
दण्डकछन्दोभेदः।
यस्य उद्दीपनं जातम्।
यत् पात्रस्य हिन्दोलनात्

Example

वसन्ताद् अनन्तरं वायुः उष्मं भवति।
वैज्ञानिकाः अधुना अपि अन्तरीक्षस्य विषये संशोधनं कुर्वन्ति।
सागरे मौक्तिकानि सन्ति।
विद्यालये नामाङ्कनं न प्राप्तम् अतः श्यामः हताशः अभूत्। / गौर्भूत्वासुमुखी खिन्ना रुदन्ति।
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
हीरकमौत्तिकम