Excavate Sanskrit Meaning
खन्
Definition
वर्तमानां मृदम् अवस्थाप्य भूमौ विवरनिर्माणानुकूलः व्यापारः।
कस्मिन् अपि कठोरे वस्तुनि निशितेन वस्तुना कृतः अङ्कनानुकूलव्यापारः।
अङ्गुल्या यष्ट्या वा क्लेशकारकस्पर्शनानुकूलः व्यापारः।
Example
कृषिवलः क्षेत्रे कूपम् खनति।
सः श्वेतशैलपट्टके स्वनाम अभ्यलिखत्।
रामः माम् अङ्गुल्या आपीडयति तथापि अहं किमपि न अवदत्।
Bull in SanskritNotch in SanskritHalitus in SanskritGreenness in SanskritProcedure in SanskritFishworm in SanskritQaeda in SanskritSoldierly in SanskritAfterward in SanskritSiddhartha in SanskritDrab in SanskritUnholy in SanskritObstinacy in SanskritIndustrialization in SanskritWeeping in SanskritHuman Knee in SanskritPebbly in SanskritRedevelopment in SanskritGautama in SanskritPlaying in Sanskrit