Excellence Sanskrit Meaning
उत्कर्षः, उत्कृष्टता, उत्तमता, गुणवत्ता, प्रकर्षः, प्रशस्तता, श्रेष्ठता, संपद्
Definition
प्रकृष्टः धर्मः।
सुजनस्य भावः।
उत्तमस्य अवस्था भावो वा।
महात्मनो भावः।
प्रधानस्य अवस्था भावो वा।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिक
Example
सद्गुणः नराणाम् आभूषणम्।
पाठशालायां तस्य सौजन्यं ख्यातम्। / सौजन्यम् वरवंशजन्म विभवो दिर्घायुरारोग्यता विज्ञत्वं विनयित्वं इन्द्रियवशः सत्पात्रदाने रुचिः सन्मन्त्री सुसुतः प्रिया प्रियतमा भक्तिश्च नारायणे सत्पुण्येन विना त्रयोदशगुणाः संसारिणां दुर्लभाः।
चरित्रस्य
Chair in SanskritFine-looking in SanskritInfertile in SanskritEven So in SanskritGrandness in SanskritBeam Of Light in SanskritSuggestion in SanskritUnmatchable in SanskritJewel in SanskritCurcuma Domestica in SanskritHowever in SanskritAb Initio in SanskritGolden in SanskritAtomic Number 47 in SanskritProtected in SanskritJohn Barleycorn in SanskritEvident in SanskritPhylogenesis in SanskritThink in SanskritFlesh in Sanskrit