Exception Sanskrit Meaning
अपवादः, अपहानिः, अपासनम्, निषेधः, परिहरणम्, परिहारः, पर्युदासः, वर्जः, वर्जनम्, विनिर्मोकः, व्यतिरेकः, व्यावृतिः, व्युदासः
Definition
सामान्यनियमविरोधी।
दोषारोपणम्।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
Example
अस्य नियमस्य अपवादाः सन्ति।
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्रथमतः सुकरात महो
Traducement in SanskritDisorganized in SanskritImmature in SanskritLine Of Work in SanskritYesterday in SanskritNortheastward in SanskritPeach in SanskritHailstone in SanskritTeat in SanskritVoluptuous in SanskritDeceiver in SanskritCanal in SanskritFrightening in SanskritUse in SanskritSure As Shooting in SanskritDysentery in SanskritMagistrate in SanskritHonorable in SanskritFast in SanskritPresence Of Mind in Sanskrit