Excess Sanskrit Meaning
अतिरेकः, अतिशयः, अतीरेकः, अधिकता, अपरः, अपरञ्च, अपरम्, अपरे, अपिच, आतिशय्यम्, आधिक्यम्
Definition
उक्ताद् ज्ञाताद् वा अधिकः।
अधिकस्य अवस्था भावो वा।
वर्धनस्य क्रिया।
अत्यधिकमात्रया।
द्रव्यगुणक्रियाणाम् आवश्यकतायाः अपेक्षया आधिक्येन वर्तमानत्वम्।
यः निर्धारिताद् अधिकः अस्ति।
आवश्यकायाः मात्रायाः अधिकम्।
Example
मातरं विना अपरः कः अस्ति भवतः गृहे।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
कस्मन् अपि विषये अतिरेकः अयोग्यः एव।
अद्यतनीये परिणाहवति महार्हे जगति मासिकवेतनाद् अतिरिक्तेन वित्तस्य स्रोतसा विना कुटुम्बस्य सम्यक् परिपालनं सर्वथैव अशक्यम् अ
Remove in SanskritBorrow in SanskritTriumph in Sanskrit87 in SanskritCultured in SanskritImpotent in SanskritDignified in SanskritThinker in SanskritSeminal Fluid in SanskritStep-down in SanskritPerennial in SanskritImploringly in SanskritForce in SanskritLioness in SanskritDependent in SanskritVi in SanskritFilm Maker in SanskritTheft in SanskritTrinity in SanskritSelf-respecting in Sanskrit