Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Exchange Sanskrit Meaning

परावर्तः, प्रतिदापय, प्रतिष्ठापन, प्रतिष्ठापना, प्रत्यवायः, विनिमयः, व्यतिषङ्गः, व्यत्यासः

Definition

गुणगौरवार्थं सम्माननम्।
सा प्रक्रिया यत्र भिन्नभिन्नदेशानां मुद्राणां आपेक्षिकं मूल्यं स्थिरं भवति तथा च परपस्परविनिमयः अपि भवति।
स्थानात् दूरीभूतां दूरीकृतां वा वस्त्वादीनां तत् स्थाने पुनः स्थापनस्य क्रिया।
वस्त्वादीनाम् आदान-प्रदानस्य प्रक्रिया।
विकारस्य क्रिया भावो वा।
क्

Example

स्वतन्त्रतादिने नैकेषु विद्यालयेषु पुरस्काराणां वितरणं भवति।
अमेरिकाभारतयोः मध्ये मुद्राविनिमयः भवति।
यदा भगवतः अपहृता मूर्तिः प्राप्ता तदा तस्य प्रतिस्थापना कृता।
वस्तूनां विनिमये सः वञ्चितः।
परिवर्तनं संसारस्य नियमः एव।
रेलयानविपदि मृतानाम् अभिजनैः शासनाय