Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Excision Sanskrit Meaning

उन्मूलनम्

Definition

कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
मूलाधारात् उद्भेदनजन्य विलग्नीकरणानुकूलव्यापारः।
कस्मिन् अपि कठोरे वस्तुनि निशितेन वस्तुना कृतः अङ्कनानुकूलव्यापारः।
ध्वंसानुकूलव्यापारः।
समूलं नाशनस्य क्रिया।

वेधस्य क्रिया।
कस्यापि वस्तुनः द्वैधीकरणम्।

Example

विनाशे काले बुद्धिः विपरीता भवति।
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्रथमतः सुकरात महोदयेन कृतः।
वातचक्रेण बहवः वृक्षाः उद