Excision Sanskrit Meaning
उन्मूलनम्
Definition
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
मूलाधारात् उद्भेदनजन्य विलग्नीकरणानुकूलव्यापारः।
कस्मिन् अपि कठोरे वस्तुनि निशितेन वस्तुना कृतः अङ्कनानुकूलव्यापारः।
ध्वंसानुकूलव्यापारः।
समूलं नाशनस्य क्रिया।
वेधस्य क्रिया।
कस्यापि वस्तुनः द्वैधीकरणम्।
Example
विनाशे काले बुद्धिः विपरीता भवति।
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्रथमतः सुकरात महोदयेन कृतः।
वातचक्रेण बहवः वृक्षाः उद
Handclap in SanskritFree in SanskritExcogitate in SanskritGenus Lotus in SanskritHearing in SanskritYeti in SanskritAbode in SanskritMantle in SanskritGovernment in SanskritGive Notice in SanskritConch in SanskritNatty in SanskritMule in SanskritBeset in SanskritDialogue in SanskritKnavery in SanskritAgitate in SanskritHeartrending in SanskritUnappreciative in SanskritGood-looking in Sanskrit