Excitation Sanskrit Meaning
आवेगः, इषितत्वता, उत्तेजनः, उन्मदः, संवेगः
Definition
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
मनसाः आवेगान् तीव्रान् कुर्वाणः।
शीघ्रस्य अवस्था भावो वा।
उष्मस्य भावः।
शक्तिवर्धकः मनोवेगः।
आवेगानां तीव्रीकरणस्य क्रिया।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
विद्युत् तथा च अग्नेः उत्पन्ना शक
Example
नेतुः उत्तेजकेन भाषणेन नगरे जनयुद्धं कारितम्।
ग्रीष्मे आतपः वर्धते।
सचिनः उत्साहेन वल्लनं करोति।
असत्यवचनं श्रुत्वा मानसी विक्षोभेण उत्थिता।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
उष्णतया हस्तम् अदहत्।
अहम् आवेगे किमपि अजल्पम्।
बालकाः रजसा क्रीडन्ति।
ग्रीष्मे तृष्णा वर्धते।
सः उष्माघातेन पीडितः
Unction in SanskritCock in SanskritSaviour in SanskritHeat in SanskritOccurrent in SanskritUnbelievable in SanskritUnrespected in SanskritImpeding in SanskritClose in SanskritRich in SanskritMystic in SanskritAditi in SanskritCloth Covering in SanskritCicer Arietinum in SanskritOld Dominion in SanskritDin in SanskritAditi in SanskritDolorous in SanskritGanapati in SanskritGuide in Sanskrit