Excited Sanskrit Meaning
उन्मत्त, सहृदय
Definition
यः दयायुक्तः।
यस्य मनः अनुभूतिप्रवणम् अस्ति।
आवेगेन युक्तः।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यः भ्राम्यति।
मदोन्मत्तःसुरामत्तः।
येन अन्यस्मात् प्रेरणा प्राप्ता।
यः माद्यति।
कितवविशेषः।
Example
मम कथां श्रुत्वा सहृदयः सः द्रवितः।
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
उन्मत्तं गजं ग्रहीतुं प्रयतते।
खड्गधरः भ्रान्ते निपुणः अस्ति।
अत्र बहवः राजस्वर्णाः सन्ति।
उन्मत्तः माल्यवतः पुत्रः आसीत्।
Observable in SanskritPeradventure in SanskritAlimentary in SanskritUnhinged in SanskritSuit in SanskritLithesome in SanskritUncoloured in SanskritScrutinize in SanskritCannabis Indica in SanskritString in SanskritVibratory in SanskritSnap in SanskritGood in SanskritEssence in SanskritCrisis in SanskritCachexia in SanskritAss in SanskritDevolve in SanskritEquipment in SanskritGibe in Sanskrit