Excitement Sanskrit Meaning
आवेगः, इषितत्वता, उत्तेजनः, उन्मदः, संवेगः
Definition
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
शीघ्रस्य अवस्था भावो वा।
उष्मस्य भावः।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
शक्तिवर्धकः मनोवेगः।
आवेगानां तीव्रीकरणस्य क्रिया।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
विद्युत् तथा च अग्नेः उत्पन्ना
Example
ग्रीष्मे आतपः वर्धते।
सचिनः उत्साहेन वल्लनं करोति।
असत्यवचनं श्रुत्वा मानसी विक्षोभेण उत्थिता।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
उष्णतया हस्तम् अदहत्।
अहम् आवेगे किमपि अजल्पम्।
बालकाः रजसा क्रीडन्ति।
ग्रीष्मे तृष्णा वर्धते।
सः उष्माघातेन पीडितः।
अपस्मारः
Song in SanskritAffront in SanskritWaterway in SanskritCommingle in SanskritConsole in SanskritDrenched in SanskritRemit in SanskritOlfactory Organ in SanskritAbsorption in SanskritBeating in SanskritViscus in SanskritRight in SanskritKeep in SanskritExamination in SanskritCannabis Indica in SanskritPiper Nigrum in SanskritContumely in SanskritCalumniation in SanskritWetnurse in SanskritGap in Sanskrit