Exciting Sanskrit Meaning
उत्तेजक, उत्तेजनाप्रद
Definition
मनसाः आवेगान् तीव्रान् कुर्वाणः।
यः अतीव काशते।
यत् ज्वालयति तत् ।
जठराग्निम् उद्दीपयति असौ।
रसस्य स्थायीभावस्य वा उत्तेजकं किञ्चन वस्तु भावः विषयः वा (साहित्ये) ।
प्रेरणस्य क्रिया अवस्था भावः वा विशे
Example
नेतुः उत्तेजकेन भाषणेन नगरे जनयुद्धं कारितम्।
विदूषकेण प्रहसितं वस्त्रं परिधारितम्।
अत्र कस्यापि कार्यस्य शुभारम्भः दीपस्य प्रज्वलनेन भवति।
अग्निपेटिका काचित् प्रज्वालकं वस्तु वर्तते ।
आमलकम् उद्दीपकं खाद्यम् अस्ति।
शृङ्गाररसे निर्झरः सुन्दरप्रकृतिः इत्यादयः उद्दीपनानि अस
Suspicious in SanskritClean Up in SanskritGrin in SanskritTum in SanskritPiece Of Cake in SanskritCornerstone in SanskritDiscorporate in SanskritMediator in SanskritSiva in SanskritFather in SanskritUnitarian in SanskritSaltpeter in SanskritForesighted in SanskritLarge in SanskritDodging in SanskritPepper in SanskritEat in Sanskrit12 in SanskritUttermost in SanskritV in Sanskrit