Exclusion Sanskrit Meaning
त्यजनम्, निराक्रिया, परिवासः, बहिष्करणम्, बहिष्कारः, व्यवच्छेदः
Definition
अल्पस्य अवस्था भावो वा।
किमपि कार्यं कृतिः वा निषिध्यते।
कस्यचित् विषयस्य विरोधं प्रदर्शयितुं कृतः तस्य विषयस्य त्यागः।
असमानस्य अवस्था भावो वा।
एकस्मिन् काले जातम् पुस्तकस्य मुद्रणम्।
निष्कासनस्य क्रिया।
Example
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
गान्धीमहोदयेन विदेशीनां वस्तूनां बहिष्कारः कृतः।
अस्मिन् वस्तुनि महान् भेदः अस्ति।
अस्य पुस्तकस्य प्रथमा
Nationalist in SanskritBreeze in SanskritBelow in SanskritUnfeathered in SanskritShunning in SanskritCourtroom in SanskritLadder in SanskritAtharva-veda in SanskritTropics in SanskritEat in SanskritGood-looking in SanskritGrok in SanskritWeight in SanskritPull A Fast One On in SanskritMight in SanskritHorseman in SanskritEunuch in SanskritConjunct in SanskritBreak Away in SanskritNotwithstanding in Sanskrit