Excrement Sanskrit Meaning
उत्सर्गः, उत्सर्जनम्, मल
Definition
जीवः यत् शरीरात् गुदद्वारेण उत्सर्जयति।
त्वचि वर्तमानं मलम्।
कस्मिन्नपि वस्तुनि संलग्नाः धूल्यादयः।
शरीरस्थस्त्रावः
Example
दक्षिणामुखः पुरीषस्य उत्सर्गं कुर्यात्।
सः प्रति दिनं त्वङ्मलं प्रक्षालनार्थे फेनकेन स्नाति।
वस्त्रात् मलस्य दूरीकरणार्थे फेनकः उपयोक्तव्यः।
Instructor in SanskritThorn in SanskritIllustriousness in SanskritWhip in SanskritFound in SanskritTurgid in SanskritHeinous in SanskritEjaculate in SanskritStriped in SanskritVirtuous in SanskritVoluptuous in SanskritRahu in SanskritScore Out in SanskritTry in SanskritMatman in SanskritUsurpation in SanskritDeep in SanskritPoison Ivy in SanskritPainted in SanskritGeographic in Sanskrit