Excretion Sanskrit Meaning
उत्सर्गः, उत्सर्जनम्, मल
Definition
जीवः यत् शरीरात् गुदद्वारेण उत्सर्जयति।
त्वचि वर्तमानं मलम्।
कस्मिन्नपि वस्तुनि संलग्नाः धूल्यादयः।
शरीरस्थस्त्रावः
Example
दक्षिणामुखः पुरीषस्य उत्सर्गं कुर्यात्।
सः प्रति दिनं त्वङ्मलं प्रक्षालनार्थे फेनकेन स्नाति।
वस्त्रात् मलस्य दूरीकरणार्थे फेनकः उपयोक्तव्यः।
Pumpkin Vine in SanskritRat in SanskritBeefy in SanskritDamage in SanskritInvisible in SanskritObjectionable in SanskritIllegible in SanskritIndus River in SanskritOrnamentation in SanskritHorrific in SanskritObserve in SanskritMeld in SanskritExogamy in SanskritHeartsease in SanskritUnenlightened in SanskritMistreatment in SanskritPoison Oak in SanskritShaddock in SanskritSensible in SanskritBeyond in Sanskrit