Executable Sanskrit Meaning
करणीय, कल्प, कृत्य, साध्य
Definition
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
यस्य चिकित्सा सम्भवति।
सेद्धुं योग्यम्।
येन सह स्नेहः कर्तुं शक्यः सः ।
कर्तुं योग्यः।
Example
अद्यतनीयाः वैज्ञानिकाः सर्वान् व्याधीन् चिकित्स्यान् कर्तुं प्रयतन्ते।
गायत्रीमन्त्रः साध्यः।
चौर्यं कापट्यादीनि करणीयानि कर्माणि न सन्ति।
Beseechingly in SanskritIndustry in SanskritPiece in SanskritSinning in SanskritFound in SanskritVegetable Oil in SanskritMarine Museum in SanskritInvisibleness in SanskritSubordination in SanskritOther in SanskritAccumulate in SanskritEleven in SanskritDistich in SanskritStipulation in SanskritChatter in SanskritHave in SanskritBedecked in SanskritBarbershop in SanskritItch in SanskritSmall-grained in Sanskrit