Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Execution Sanskrit Meaning

अनुष्ठानम्, आचरणम्, करणम्, निर्वहणम्, निर्वाहः, निष्पत्तिः, प्राणदण्डः, विधानम्, सम्पादनम्, सिद्धिः

Definition

कार्यरूपेण प्रचलनस्य क्रिया।
रज्जोः सः पाशः यस्य कण्ठे परिवेष्टनेन मनुष्यः म्रियते।
सुयोग्यरीत्या कार्यस्य समापनम्।
कञ्चित् पुस्तकं संवादपत्रं वा क्रमपाठादीनां योग्यतानुसारेण रचयित्वा तस्य प्रकाशनस्य क्रिया।
वधदण्डविशेषः- यस्मिन् अपराधिनः मृत्युः तस्य कण्ठस्थस्य पाशस्य आकुञ्चनात् भवति।

वधसद

Example

एतस्याः शिक्षायाः योजनायाः परिपालनम् अग्रिमात् मासात् आरभ्यते।
भारतस्य स्वातन्त्र्यार्थं सरदारभगतसिंहमहोदयः सानन्दं कालपाशम् अधारयत्।
अस्य कार्यस्य अनुष्ठानं सम्यकतया जातम्।
अखण्डज्योति इत्यस्य सम्पादनं प्रणवपण्ड्यामहोदयः करोति।
वधस्य अपराधात् सः देहदण्डस्य अधिकारी अभवत्।

उच्चन्यायालयेन अपराधिनां