Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Executive Sanskrit Meaning

अधिशास्तृ, अधिष्ठाता, कार्यकारिसमितिः, प्रशासकः, प्रशासिका

Definition

यः प्रधानेन शासकेन सम्बद्धः।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यः सभायाः संस्थायाः वा प्रमुखः।
यः राज्यसंस्थानादीषु प्रशासनं करोति।

कस्यचित् विशिष्टस्य कार्यस्य व्यवस्थायाः कृते वा निर्मिता समितिः।
कस्यापि संस्थायाः व्यवहारादीनाम् उत्तरदायकः।
महामूल्यतायाः अवस्था

Example

मम पितृव्यः अधिशास्ता अभियन्ता वर्तते।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
सर्वसम्मतिपूर्वकः पंडित रामानुजः अस्याः संस्थायाः अध्यक्षः अभवत्।
श्रीमतीइन्दिरागान्धीमहोदया एका कुशला प्रशासिका आसीत्।

श्वः कार्यकारिसमि