Executive Director Sanskrit Meaning
अधिष्ठाता
Definition
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यः सभायाः संस्थायाः वा प्रमुखः।
कस्यापि संस्थायाः व्यवहारादीनाम् उत्तरदायकः।
Example
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
सर्वसम्मतिपूर्वकः पंडित रामानुजः अस्याः संस्थायाः अध्यक्षः अभवत्।
सुरेन्द्रवर्मामहोदयः वज्रचूर्णस्य संस्थायाम् अधिष्ठाता अस्ति।
Mine in SanskritUplift in SanskritMane in SanskritOs in SanskritChili Pepper in SanskritThornless in SanskritImpureness in SanskritRoyal Court in SanskritIrregularity in SanskritMolest in SanskritInsectivorous in SanskritRun-in in SanskritRuined in SanskritScissors in SanskritManifestation in SanskritDew Worm in SanskritTheology in SanskritAbove in SanskritFicus Religiosa in SanskritMan in Sanskrit