Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Exemption Sanskrit Meaning

परिहारः, मुक्तिः, विनिर्मोक्षः

Definition

सा अनुमतिः या कस्यामपि विशेषावस्थायां कार्यं कर्तुम् अथवा कर्तव्यपूर्त्यर्थं दीयते।
यत्र स्वस्य प्राधान्यम्।
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
प्रमुञ्चनस्य क्रिया भावो वा।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
किमपि कर्तुं प्राप्ता स्वतंत्रता।

पृथग्भवनस्य

Example

परीक्षायां गणकयन्त्रम् उपयोक्तुं वरीयः अस्ति।
सः स्वतन्त्रतां प्राप्तुं युद्ध्यते।
कार्यस्य अस्य शोधनम् आवश्यकम्।
ईश्वरः एव अस्माकम् उद्धारं कर्तुं शक्यते।
सन्तः मोक्षं प्राप्नुवन्ति।
अस्मिन् आपणके प्रतिवस्तु अवमोकः प्राप्यते।
ह्यः माधवस्य कारागृहात