Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Exercise Sanskrit Meaning

उपभोगः, उपयोगः, प्रयुक्तिः, प्रयोगः, प्रयोजनम्, भोगः, योगः, व्यवहारः, व्यापारः, सेवनम्

Definition

कार्यादिषु प्रथमकृतिः।
यत् क्रियते।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।

Example

आगच्छ अस्य कार्यस्य आरम्भं करवाम।
सः समीचीनं कर्म एव करोति।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
स्वस्य कार्यं समाप्य सः गतः।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
तादृशः