Exhalation Sanskrit Meaning
उच्छ्वसितः, उच्छ्वसितम्, उच्छ्वासः, निश्वासः, रेचकः, रेचनम्, विनिश्वसितः, शुष्मः
Definition
वेदनोपहतत्वाद् कृतम् दीर्घं निश्वसनम्।
नासिकायाः मुखात् वा वायोः त्यागः।
प्राणिनां नासिकायाः मुखात् वा निर्गतः वायुः।
Example
परिदेवनात् अनन्तरं रामः स्व वृतान्तं न्यवेदयत्।
उच्छ्वासं कर्तुं श्यामः काठिन्यम् अनुभवति।
निश्वासे अङ्गाराम्लवायोः मात्रा अधिका वर्तते।
Loot in SanskritTurmeric in SanskritElect in SanskritTransitive Verb Form in SanskritHard Liquor in SanskritUnified in SanskritField Of Battle in SanskritHealthy in SanskritAnt in SanskritEquanimous in SanskritTardily in SanskritDew Worm in SanskritThickset in SanskritForesightful in SanskritCurcuma Domestica in SanskritCasual in SanskritFat in SanskritDetainment in SanskritDwelling in SanskritLearnedness in Sanskrit