Exile Sanskrit Meaning
उद्वासः, प्रवासनम्, प्रव्राजनम्, विवासः, विवासनम्
Definition
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
देशात् निष्कासनस्य दण्डः।
पूरितात् भाण्डादिकात् पूरितद्रव्यस्य निष्कर्षानुकूलः व्यापारः।
स्वराष्ट्रं त्यक्त्वा अन्यत्र वसनस्य क्रिया।
प्राक् अज्ञातस्य वस्तुनः आविष्करणानुकूलः व्यापारः।
मूल्यं स्वीकृत्य क्रयणानुकूलः व्यापारः।
कस्माच्चित् स्था
Example
ब्रिटिशकाले स्वतन्त्रतासेनानिनं देशनिष्कासनस्य दण्डं दत्वा अन्दमानप्रान्ते अप्रेषयत्।
स्थालीस्थम् ओदनं व्यरिचत्।
मया भारतराष्ट्रस्य देशान्तराधिवासे ज्ञानम् अधिगतम्।
अद्य मया पञ्चशतरुप्यकमूल्यवन्ति वस्तूनि विक्रीतानि।
मङ्गलुना अन्यजातीयया युवत्या सह विवाहः कृतः अतः तस्य जात्याः
Abloom in SanskritDesire in SanskritFuse in SanskritPlay A Trick On in SanskritOath in SanskritContaminated in SanskritNecromancy in SanskritSobriety in SanskritSudra in SanskritNoteworthy in SanskritWorking Person in SanskritAffectionate in SanskritCourse in SanskritTrance in SanskritBland in SanskritOnly in SanskritLordship in SanskritPhallus in SanskritFoiled in SanskritPassable in Sanskrit