Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Existence Sanskrit Meaning

अस्तित्वम्, ब्रह्माण्डम्, भवः, भूतिः, विद्यमानता, विश्वः, सत्ता

Definition

पुरूषस्य अण्डकोशस्य सः ग्रन्थी यस्मात् शुक्रविन्दवः निःसरन्ति।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
यत्र सर्वे प्राणिनः वसन्ति।
प्राप्तस्य भावः।
कामस्य देवता।
जीवेषु स्त्रीजातेः सः

Example

अण्डग्रन्थेः विकारात् सः पिता न भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
अस्मिन् संसारे मृत्युः शाश्वतः।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
डिम्बाणुना जीवस्य उत्पत्तिः भवति।
शिवस्य अर्चन