Existing Sanskrit Meaning
आवित्त, आविन्न, आस्थित, इदानीन्तन, उपस्थित, एतत्कालीन, वार्तमानिक, विद्यमान, संस्थ, संस्थानवत्, सामप्रत
Definition
यः जायते।
यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
साम्प्रतं विद्यमानं कालम्।
यद् भूतकाले जातम्।
यद् शेषरहितम्।
वर्तमानसम्बन्धि।
वर्तमानकालसम्बन्धी।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
यद् इदानीम् अस्ति।
Example
जातस्य मृत्युः ध्रुवम्।
अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।
सः स्वजीवनस्य वृत्तं वर्णयति।
मम कार्यं समाप्तम् ।
आधुनिकः भारतीयसमाजः भ्रष्टाचारम् अनुसरति।
विश्वस्य वर्तमानकालीनायाः राजनीतेः वार्ता सर्वैः आवश्यं ज्ञातव्या।
पितुः प्राप्तं धनं तेन निर्धनेषु वितरितम्।
व
Garbed in SanskritMessenger in SanskritSporting House in SanskritChatter in SanskritBridge in SanskritIntransitive Verb Form in SanskritLiberally in SanskritAvid in SanskritShoot in SanskritCachexia in SanskritCamping Area in SanskritIntermarriage in SanskritEven in SanskritServiceman in SanskritBiscuit in SanskritFen in SanskritCo-occurrence in SanskritObligation in SanskritRed Coral in SanskritResist in Sanskrit