Exotic Sanskrit Meaning
अपूर्व, अभूतपूर्व, अलौकिक, आश्चर्यजनक
Definition
अन्यत् देशस्थः।
परलोकसम्बन्धी।
यद् सदृशं अन्यद् नास्ति।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
यस्मिन् चमत्कारः अस्ति।
यद् पूर्वं न भूतम्।
यस्य संसारे आसक्तिः नास्ति।
तद् अद्भूतं कार्यं यद् प्रायः असम्भवम् अस्ति इति मन्यते।
अन्यदेशस्य निवासी।
अन्यदे
Example
प्रतिदिने भारते नैके विदेशीयाः पर्यटकाः आगच्छन्ति।
सज्जनः पारलौकिकाः वार्ताः कथयति।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
इन्द्रजालिकस्य चमत्कारपूर्णा क्रीडा दृष्ट्वा वयं विस्मिताः।
श्यामः परीक्षायाम् अभूतपूर्वं
Tattle in SanskritHindering in SanskritPut Together in SanskritTax Income in SanskritPutting To Death in SanskritEar Hole in SanskritMarine Museum in SanskritBooze in SanskritPluck in SanskritScreen in SanskritPhotographer in SanskritStand in SanskritArchaeologist in SanskritSanctimonious in SanskritTerrible in SanskritLii in SanskritNursemaid in SanskritQuota in SanskritSpark in SanskritView in Sanskrit