Expand Sanskrit Meaning
प्रथ्, प्रसृ, प्रसृप्, वितन्, विसृ, विसृप्, विस्तृ, विस्तॄ, व्याकृ, व्याख्या, सम्प्रचक्ष्
Definition
दैर्घ्यं विस्तारः च।
प्रसारणात्मकः व्यापारः।
सीम्नि वा क्षेत्रे वा अभिव्यापनानुकूलः व्यापारः।
कस्यचित् विषयस्य व्याप्तेः अवस्था भावः वा।
विविधेषु क्षेत्रेषु अभिव्यापनप्रेरणानुकूलः व्यापारः।
कार्यस्य विस्तृतीकरणम्।
सर्वत्र व्याप्तेः क्रिया भावः व
Example
भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
सा आतपे धौतानि वस्त्राणि आच्छादयति।
अशोकस्य राज्यं प्रतिदिशं पप्रथे।
शिक्षायाः प्रसारेण एव देशस्य उन्नतिः शक्या।
बौद्धाः बौद्धमतं नैकेषु देशेषु प्रसारयाञ्चक्रिरे।
भवान् अनावश्यकं प्रपञ्चनं मा करोतु।
सूर्यप्रकाशस्य आवपनेन
Configuration in SanskritSelf-sufficing in SanskritInquiry in SanskritWasp in SanskritFold in SanskritMale Parent in SanskritLentil Plant in SanskritMentha Spicata in SanskritPerforming in SanskritRetainer in Sanskrit42nd in SanskritCordial in SanskritBooze in SanskritDebauched in SanskritGrape in SanskritPut Off in SanskritKnife in SanskritDivest in SanskritNoncitizen in SanskritBellows in Sanskrit