Expatriation Sanskrit Meaning
उद्वासः, देशत्यागः, देशान्तराधिवासनम्, प्रवासनम्, प्रव्राजनम्, विवासः, विवासनम्
Definition
देशात् निष्कासनस्य दण्डः।
पूरितात् भाण्डादिकात् पूरितद्रव्यस्य निष्कर्षानुकूलः व्यापारः।
प्राक् अज्ञातस्य वस्तुनः आविष्करणानुकूलः व्यापारः।
मूल्यं स्वीकृत्य क्रयणानुकूलः व्यापारः।
स्वदेशं त्यक्त्वा अन्यदेशे स्थातुम् अन्यदेशगमनम्।
कस्माच्चित् स्थानात् क्षेत्रात् वा अपनयनम् इत्येवंरूपः दण्डः।
धृतस्य वस्त्रस्य अ
Example
ब्रिटिशकाले स्वतन्त्रतासेनानिनं देशनिष्कासनस्य दण्डं दत्वा अन्दमानप्रान्ते अप्रेषयत्।
स्थालीस्थम् ओदनं व्यरिचत्।
अद्य मया पञ्चशतरुप्यकमूल्यवन्ति वस्तूनि विक्रीतानि।
उच्चशिक्षिताः जनाः धनलोभात् देशत्यागं कुर्वन्ति।
मङ्गलुना अन्यजातीयया युवत्या सह विवाहः कृतः अतः तस्य जात्याः विवासः जातः।
Conjunctive in SanskritArrive At in SanskritTwitch in SanskritMonastic in SanskritImpotent in SanskritUninvolved in SanskritOpen in SanskritEbon in SanskritRoute in SanskritLustrous in SanskritArticulatory System in SanskritQuint in SanskritLip in SanskritUrbanised in SanskritCachexia in SanskritImmediately in SanskritAnger in SanskritNineteen in SanskritNe in SanskritGrace in Sanskrit